- Saṁyutta Nikāya 2.20 Linked Discourses 2.20
- 2. Anāthapiṇḍikavagga 2. With Anāthapiṇḍika
Anāthapiṇḍikasutta With Anāthapiṇḍika
Ekamantaṁ ṭhito kho anāthapiṇḍiko devaputto bhagavato santike imā gāthāyo abhāsi: Standing to one side, the god Anāthapiṇḍika recited these verses in the Buddha’s presence:
“Idañhi taṁ jetavanaṁ, “This is indeed that Jeta’s Grove, isisaṅghanisevitaṁ; frequented by the Saṅgha of seers, Āvutthaṁ dhammarājena, where the King of Dhamma stayed: pītisañjananaṁ mama. it brings me joy!
Kammaṁ vijjā ca dhammo ca, Deeds, knowledge, and principle; sīlaṁ jīvitamuttamaṁ; ethical conduct, an excellent livelihood; Etena maccā sujjhanti, by these are mortals purified, na gottena dhanena vā. not by clan or wealth.
Tasmā hi paṇḍito poso, That’s why an astute person, sampassaṁ atthamattano; seeing what’s good for themselves, Yoniso vicine dhammaṁ, would examine the teaching rationally, evaṁ tattha visujjhati. and thus be purified in it.
Sāriputtova paññāya, Sāriputta is full of wisdom, sīlena upasamena ca; ethics, and peace. Yopi pāraṅgato bhikkhu, Even a mendicant who has crossed over etāvaparamo siyā”ti. might at best equal him.”
Idamavoca anāthapiṇḍiko devaputto. This is what the god Anāthapiṇḍika said. Idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi. Then he bowed and respectfully circled the Buddha, keeping him on his right side, before vanishing right there.
Atha kho bhagavā tassā rattiyā accayena bhikkhū āmantesi: Then, when the night had passed, the Buddha addressed the mendicants: “imaṁ, bhikkhave, rattiṁ aññataro devaputto abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ jetavanaṁ obhāsetvā yenāhaṁ tenupasaṅkami; upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. “Mendicants, tonight, a certain glorious god, lighting up the entire Jeta’s Grove, came to me, bowed, stood to one side, Ekamantaṁ ṭhito kho, bhikkhave, so devaputto mama santike imā gāthāyo abhāsi: and recited these verses in my presence.” The Buddha then repeated the verses in full.
‘Idañhi taṁ jetavanaṁ, isisaṅghanisevitaṁ; Āvutthaṁ dhammarājena, pītisañjananaṁ mama.
Kammaṁ vijjā ca dhammo ca, sīlaṁ jīvitamuttamaṁ; Etena maccā sujjhanti, na gottena dhanena vā.
Tasmā hi paṇḍito poso, sampassaṁ atthamattano; Yoniso vicine dhammaṁ, evaṁ tattha visujjhati.
Sāriputtova paññāya, sīlena upasamena ca; Yopi pāraṅgato bhikkhu, etāvaparamo siyā’ti.
Idamavoca, bhikkhave, so devaputto. Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyī”ti.
Evaṁ vutte, āyasmā ānando bhagavantaṁ etadavoca: When he said this, Venerable Ānanda said to the Buddha, “so hi nūna, bhante, anāthapiṇḍiko devaputto bhavissati. “Sir, that god must surely have been Anāthapiṇḍika. Anāthapiṇḍiko gahapati āyasmante sāriputte abhippasanno ahosī”ti. For the householder Anāthapiṇḍika was devoted to Venerable Sāriputta.”
“Sādhu sādhu, ānanda, yāvatakaṁ kho, ānanda, takkāya pattabbaṁ anuppattaṁ taṁ tayā. “Good, good, Ānanda. You’ve reached the logical conclusion, as far as logic goes. Anāthapiṇḍiko hi so, ānanda, devaputto”ti. For that was indeed the god Anāthapiṇḍika.”
Anāthapiṇḍikavaggo dutiyo.
Tassuddānaṁ
Candimaso ca veṇḍu ca, Dīghalaṭṭhi ca nandano; Candano vāsudatto ca, Subrahmā kakudhena ca; Uttaro navamo vutto, Dasamo anāthapiṇḍikoti.